A 424-14 Rudrakauśala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 424/14
Title: Rudrakauśala
Dimensions: 24.5 x 12.2 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/254
Remarks:


Reel No. A 424-14 Inventory No. 57658

Title Rudrakauśala

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 12.2 cm

Folios 7

Lines per Folio 11–16

Foliation figures on the verso, in the upper left-hand corner under the marginal title ru.kau./kau and in th elower right-hand corner unde the word rāma

Place of Deposit NAK

Accession No. 3/254

Manuscript Features

On the exposure two is written || rudrakautaka ||

Excerpts

Beginning

[[…]]

|| śrīgaṇeśāya namaḥ ||

umāpatiṃ viśvapatiṃ praṇamya

samastavidyārtham idaṃ svabhāvataḥ ||

bālaprabodhoya (!) mayābhidhīyate

(2) yuddhopayogārthaviśeṣasaṃgrahaḥ ||

ādityo janmanakṣatre yadā bhavati tad dine ||

yuddhādikāryaṃ kurvāṇo py avaśyaṃ ma(3)raṇaṃ vrajet || 2

janmakṣād (!) daśamarkṣatve konaviṃśe (!) tathaiva ca ||

trayoviṃśe caturviśe yuddhādau maraṇaṃ vrajet || 3 || (fol. 1v1–3)

End

kalike bhāskaro gachad (!) yadā sthātur vadhas tadā |

kairaveśo yadā tasmi(10)n tadā pāpī vadho bhavet | 13 |

arddhavāgne pracaṃḍārgho mūrddhāt sthāyināṃ jayaḥ | (!)

himāṃśau tatra saṃprāpte pāpināṃ tasphalaṃ bhavet | 14 |

(11) himālayasya rekhāyāṃ yadāyāti himadyutiḥ |

helāmātrā japed yāyī sūrye sthātur vadhaḥ smṛtaḥ || 15  (!) (fol. 7v9–11)

Colophon

|| iti śrīru(12)draviracitāyāṃ kauśalaṃ samāptam iti || || śrīrāma rāma rāma || (fol. 7v11–12)

Microfilm Details

Reel No. A 424/14

Date of Filming 27-09-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by JU/MS

Date 13-06-2006

Bibliography