A 424-14 Rudrakauśala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 424/14
Title: Rudrakauśala
Dimensions: 24.5 x 12.2 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/254
Remarks:
Reel No. A 424-14 Inventory No. 57658
Title Rudrakauśala
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 12.2 cm
Folios 7
Lines per Folio 11–16
Foliation figures on the verso, in the upper left-hand corner under the marginal title ru.kau./kau and in th elower right-hand corner unde the word rāma
Place of Deposit NAK
Accession No. 3/254
Manuscript Features
On the exposure two is written || rudrakautaka ||
Excerpts
Beginning
[[…]]
|| śrīgaṇeśāya namaḥ ||
umāpatiṃ viśvapatiṃ praṇamya
samastavidyārtham idaṃ svabhāvataḥ ||
bālaprabodhoya (!) mayābhidhīyate
(2) yuddhopayogārthaviśeṣasaṃgrahaḥ ||
ādityo janmanakṣatre yadā bhavati tad dine ||
yuddhādikāryaṃ kurvāṇo py avaśyaṃ ma(3)raṇaṃ vrajet || 2
janmakṣād (!) daśamarkṣatve konaviṃśe (!) tathaiva ca ||
trayoviṃśe caturviśe yuddhādau maraṇaṃ vrajet || 3 || (fol. 1v1–3)
End
kalike bhāskaro gachad (!) yadā sthātur vadhas tadā |
kairaveśo yadā tasmi(10)n tadā pāpī vadho bhavet | 13 |
arddhavāgne pracaṃḍārgho mūrddhāt sthāyināṃ jayaḥ | (!)
himāṃśau tatra saṃprāpte pāpināṃ tasphalaṃ bhavet | 14 |
(11) himālayasya rekhāyāṃ yadāyāti himadyutiḥ |
helāmātrā japed yāyī sūrye sthātur vadhaḥ smṛtaḥ || 15 (!) (fol. 7v9–11)
Colophon
|| iti śrīru(12)draviracitāyāṃ kauśalaṃ samāptam iti || || śrīrāma rāma rāma || (fol. 7v11–12)
Microfilm Details
Reel No. A 424/14
Date of Filming 27-09-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by JU/MS
Date 13-06-2006
Bibliography